A 161-15 Dakṣiṇāmūrtidīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/15
Title: Dakṣiṇāmūrtidīpikā
Dimensions: 31 x 12 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4859
Remarks:


Reel No. A 161-15 Inventory No. 15861

Title Dakṣiṇāmūrtidīpikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios up to 8r

Size 31.0 x 12.0 cm

Folios 8

Lines per Folio 7–9

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4859

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīdakṣiṇāmūrttigurubhyo nama (!) || ||

natvā gaṇeśvaraṃ devīṃ pitarau rāghavaṃ śivaṃ ||

kāśīnāthaḥ pratanute dakṣiṇāmū(2)rttidīpikāṃ 1

tatra brāhme muhūrtte utthāya kṛtāvaśyakakriyaḥ śudddhaḥ san devagṛhaṃ saṃmārjanopalepanādi (!) kṛtvā nirmā(3)lyaṃ niḥsārya pūrvadināvaśiṣṭapatrādinābhyarcya praṇamya svaśirasi

śrīguror dhavalā(4)kārāṃ karuṇāpūrṇalocanāṃ

varābhayakarāṃ mūrttiḥ sahasrāre khileṣṭadāṃ

iti dhyātvā (fol. 1v1–4)

End

dakṣiṇāṃśe raktavarṇṇavṛṣabhākārāya oṃ dharmāya namaḥ

vāmāṃse śyāmavarṇa(8)siṃhākārāya oṃ jñānāya vāmorau pītavarṇabhūtākārāya oṃ vairāgyāya dakṣo rau kṛṣṇavarṇagajākārāya aiśvaryāya mukhe adharmā(9)ya vāmapārśve ajñānāya nābhau avairāgyāya dakṣiṇapārśve anaiśvaryāya iti nyasya punaḥ hṛdaye oṃ māyāyai oṃ vidyāyaiḥ (!)  i- (fol. fol. 8r7–9)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 161/15

Date of Filming 12-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 4,  2nd exposure of the last folio is placed at the beginning.

Catalogued by MS

Date 12-04-2007

Bibliography