A 161-15 Dakṣiṇāmūrtidīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 161/15
Title: Dakṣiṇāmūrtidīpikā
Dimensions: 31 x 12 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4859
Remarks:
Reel No. A 161-15 Inventory No. 15861
Title Dakṣiṇāmūrtidīpikā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios up to 8r
Size 31.0 x 12.0 cm
Folios 8
Lines per Folio 7–9
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4859
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīdakṣiṇāmūrttigurubhyo nama (!) || ||
natvā gaṇeśvaraṃ devīṃ pitarau rāghavaṃ śivaṃ ||
kāśīnāthaḥ pratanute dakṣiṇāmū(2)rttidīpikāṃ 1
tatra brāhme muhūrtte utthāya kṛtāvaśyakakriyaḥ śudddhaḥ san devagṛhaṃ saṃmārjanopalepanādi (!) kṛtvā nirmā(3)lyaṃ niḥsārya pūrvadināvaśiṣṭapatrādinābhyarcya praṇamya svaśirasi
śrīguror dhavalā(4)kārāṃ karuṇāpūrṇalocanāṃ
varābhayakarāṃ mūrttiḥ sahasrāre khileṣṭadāṃ
iti dhyātvā (fol. 1v1–4)
End
dakṣiṇāṃśe raktavarṇṇavṛṣabhākārāya oṃ dharmāya namaḥ
vāmāṃse śyāmavarṇa(8)siṃhākārāya oṃ jñānāya vāmorau pītavarṇabhūtākārāya oṃ vairāgyāya dakṣo rau kṛṣṇavarṇagajākārāya aiśvaryāya mukhe adharmā(9)ya vāmapārśve ajñānāya nābhau avairāgyāya dakṣiṇapārśve anaiśvaryāya iti nyasya punaḥ hṛdaye oṃ māyāyai oṃ vidyāyaiḥ (!) i- (fol. fol. 8r7–9)
=== Colophon === (fol. )
Microfilm Details
Reel No. A 161/15
Date of Filming 12-10-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 4, 2nd exposure of the last folio is placed at the beginning.
Catalogued by MS
Date 12-04-2007
Bibliography